Ashtadhyayi Chandrika

Ashtadhyayi Chandrika Free App

Rated 4.91/5 (23) —  Free Android application by Srujan Jha

Advertisements

About Ashtadhyayi Chandrika

महाभाष्यकारस्य प्रदर्शितवचनमनुसृत्य अष्टाध्याय्याः तादृश्याः वृत्त्या आवश्यकता अनुभूता यस्यां सूत्रेण सह उदाहरणं, प्रत्युदाहरणं, वाक्याध्याहारः इत्येत्सर्वं भवेदिति धिया महर्षिपाणिनिप्रणीताम् अष्टाध्यायीमधिकृत्य ‘अष्टाध्यायीचन्द्रिका’ इतिनामको वृत्तिग्रन्थो विरचितो । अस्मिन् वृत्तिग्रन्थे मध्यभागे मूलसूत्रम्, तस्य वृत्तिः, उदाहरणं च विद्यते, सूत्रार्थबोधनाय अपेक्षामनुसृत्य सूत्रस्थपदानाम्, उदाहरणानां च विवरणमपि प्रस्तुतमस्ति। यत्र प्रत्युदाहरणेन सूत्रस्यार्थः स्फुटतरः भवति, तत्र प्रत्युदाहरणमपि प्रदर्शितम्। सहैव सूत्रार्थकरणे सहायकानाम्, प्रसिद्धप्रयोगसाधकानां वार्तिकानामपि समावेशः कृतो विद्यते। व्याख्यनस्याधोभागे मूलसूत्रात् कस्य कस्य पदस्य अनुवृत्तिर्भवति, इत्यस्य निर्देशो विद्यते। तत्र अनुवृत्तेरवधिश्च तत्र सूत्रसंख्यारूपेण निर्दिष्टोऽस्ति । सूत्रस्योर्ध्वभागे अनुवृत्तानां पदानां निर्देशेन सह यस्मात् सूत्रात् तानि पदानि अनुवर्त्यन्ते तेषां सूत्रसंख्याऽपि निर्दिष्टा विद्यते । गणसूत्राणि च मूलसूत्ररूपेण प्रक्षिप्तानि सन्ति, प्रकृतग्रन्थे तेषां समावेशः वार्तिकरूपेण, गणपाठस्य सूत्ररूपेण वा कृतोऽस्ति । अष्टाध्यायीचन्द्रिकायां सूत्रार्थप्रकाशनेऽपेक्षितानां काशिका-पदमञ्जरी-न्यासादिग्रन्थेषूपलब्धानां वचनानामपि यथास्थलं संग्रहः कृतोऽस्ति, क्वचित् तत्तद्ग्रन्थानां नामोल्लेखपुरस्सरम्, क्वचिच्च तत्तद्ग्रन्थानामुल्लेखं विनापि । अस्या वृत्त्याः साहाय्येन अल्पेन कालेन अष्टाध्याय्याः आदितः अन्तं यावद् सरलतया अर्थज्ञानपूर्वकं गन्तुं शक्ष्यन्ति जिज्ञासवः, इति मे दृढो विश्वासः।

How to Download / Install

Download and install Ashtadhyayi Chandrika version 1.3 on your Android device!
Downloaded 500+ times, content rating: Everyone
Android package: com.srujanjha.ashtadhyayichandrika, download Ashtadhyayi Chandrika.apk

All Application Badges

Free
downl.
Android
4.0.3+
For everyone
Android app

What are users saying about Ashtadhyayi Chandrika

D70%
by D####:

Thank you. Please provide standard search tool which will minimize time to locate the particular sutra.

Q70%
by Q####:

यदि तत्र अन्वेषणम् स्यात् तर्हि इतोपि अधिकं साधु भवेत्

U70%
by U####:

नमाम्यहम्

K70%
by K####:

अत्यद्भुतम् शुभाशंसनम्।

K70%
by K####:

कमेश्वरसिंह दरभंगा संस्कृत विश्वविद्यालय के आचार्य सुरेश्वर झा जी जो मेरे परमादरणीय श्रद्धेय गुरुदेव है ने सम्पूर्ण अष्टाध्यायी के सूत्रों के सरल बोधगम्य वृत्ति लिखे हैं। इसमे सभी सूत्रों के उदाहरण तथा जिन पदों कि अनुवृत्ति जिन सूत्रों मे जाती है उसका भी निर्देश किए है। साथ ही क्रमबद्ध रूप से गणपाठ का भी उल्लेख किए हैं । शीघ्र ही हिन्दी अनुवाद भी प्रस्तुत होने की सम्भावना है। प्रस्तुत ग्रन्थ का एण्ड्रायड एप बना कर सम्प्रति गुरुदेव को गुरु पूर्णिमा के अवसर पर प्रणामाञ्जलि समर्पित करता हूं।

B70%
by B####:

बहु उपयोगी, उत्तम कार्य।

Q70%
by Q####:

उत्तम विकल्प है very good app for Sanskrit

Q70%
by Q####:

शोभनम्

Q70%
by Q####:

Most helping aap for learning sanskrit grammar

Q70%
by Q####:


Share The Word!


Rating Distribution

RATING
4.95
23 users

5

4

3

2

1