Kridantroopadarshika | Sanskrit

Kridantroopadarshika | Sanskrit Free App

Rated 4.79/5 (34) —  Free Android application by Srujan Jha

Advertisements

About Kridantroopadarshika | Sanskrit

सत्यपि व्याकरणाध्यापनाध्ययनस्य च विभिन्ने मार्गे संगणकदूरभाषणादिमाध्यमेन अध्ययनाध्यापनञ्चामोदाय सौकर्याय च भवति इत्यत्र न संशयलेशः । विशिष्य चात्र व्याकरणशास्त्रे धातुपाठमाश्रित्य एऩ्ड्रायड एप इति कार्यक्रमस्य निर्माणं विधाय प्रस्तूयते । विदितमेवैतत् यत्पाणिनीयधातुपाठे उपद्विसहस्रं धातवः सन्ति । तेषां धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं च रूपं मम धातुरूपमाला एति एण्ड्रॉयड एप मध्ये अस्ति । सम्पूर्णकृदन्तरूपमालायाः कार्यं प्रगतिपपथि वर्तते यत्र विशिष्टसूत्रोल्लेखपुरस्सरं सर्वेषां धातुनां रूपाणि सर्वेषु प्रत्ययेषु प्रस्तौष्यामि ।

अत्र केवलं सर्वेषां धातुनामर्थः, क्त क्तवतु क्त्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् घञ् (ण्)यत् अनीयर् प्रत्ययेषु रूपाणि च निर्दिश्यमानानि उपलभ्यन्ते। अस्य कार्यक्रमस्य निर्माणसंयोजनादिकं श्रुतीझाख्यया मम कन्यया विहितम्, एतदर्थं धन्यवादमर्हत्येषः। छात्रेभ्यः विद्वद्भ्यश्च निवेद्यते यत् सर्वे गूगलप्लेस्टोरतः निःशुल्कं डॉनलोडकृत्वा अस्य कार्यक्रमस्य यथेष्टमुपयोगं कुर्वन्तु इतिशम ।

How to Download / Install

Download and install Kridantroopadarshika | Sanskrit version 1.3 on your Android device!
Downloaded 500+ times, content rating: Everyone
Android package: org.shrutijha.kridantroopadarshika, download Kridantroopadarshika | Sanskrit.apk

All Application Badges

Free
downl.
Android
4.0.3+
For everyone
Android app

What are users saying about Kridantroopadarshika | Sanskrit

I70%
by I####:

समीचिनीम

S70%
by S####:

अत्यत्तमः

V70%
by V####:

Fantastic

U70%
by U####:

Awesome

M70%
by M####:

बहुशोभनम्

K70%
by K####:

उत्तमपरिश्रमः

M70%
by M####:

Marvellous work for sanskrit world. A lot of thanks and congratulations ????????

M70%
by M####:

परमाद्भुतमिदम् ।।

M70%
by M####:

संस्कृताज्ञानान्धकारिवमोहस्य मर्दनहेतु मदनमोहनः ।। आधुनिकवैयाकरणाय नमः ।????????

M70%
by M####:

चिरप्रतीक्षितोऽसौ नूनमुपकुर्यात् संस्कृतं प्रयु़युक्षून्।विजयन्तान्तत्त्रभवन्तो भवन्त:।साधुवादा:।

M70%
by M####:

कार्यमिदं संस्कृतं तस्य समुपासकानांकृते च अविस्मरणीयम्।

M70%
by M####:

संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् संस्कृतस्य सदा भक्तो वन्दे संस्कृत मातरम्।।

M70%
by M####:

प्रार्थयामि भवन्त तद्धित् प्रत्यय विषयेsपि चिन्तयन्तु।

X70%
by X####:

सत्यपि व्याकरणाध्यापनाध्ययनस्य च विभिन्ने मार्गे संगणक-दूरभाषणादिमाध्यमेन अध्ययनाध्यापनञ्चामोदाय सौकर्याय च भवति इत्यत्र न संशयलेशः । विदितमेवैतत् यत्पाणिनीयधातुपाठे उपद्विसहस्रं धातवः सन्ति । तेषां धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं च रूपं मम धातुरूपमाला एति एण्ड्रॉयड एप मध्ये अस्ति । सम्पूर्णकृदन्त-रूपमालायाः कार्यं प्रगतिपपथि वर्तते यत्र विशिष्टसूत्रोल्लेखपुरस्सरं सर्वेषां धातुनां रूपाणि सर्वेषु प्रत्ययेषु प्रस्तौष्यामि । अधुना केवलं सर्वेषां धातूनामर्थः, क्त क्तवतु क्त्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् घञ् (ण्)यत् अनीयर् प्रत्ययेषु रूपाणि च निर्दिश्यमानानि उपलभ्यन्ते अस्मिन् तन्त्रांशे । अस्य कार्यक्रमस्य निर्माणसंयोजनादिकं श्रुतीझाख्यया मम कन्यया विहितम्, एतदर्थं धन्यवादमर्हत्येषा । छात्रेभ्यः विद्वद्भ्यश्च निवेद्यते यत् सर्वे गूगलप्लेस्टोरतः निःशुल्कं डॉनलोडकृत्वा अस्य कार्यक्रमस्य यथेष्टमुपयोगं कुर्वन्तु इतिशम ।

Y70%
by Y####:

नवशिक्षार्थियों के लिए हिंदी अर्थ की आवश्यकता महसूस हुई है।

M70%
by M####:

उत्तमं

Q70%
by Q####:

Very good app.

M70%
by M####:

Bahut sundar

M70%
by M####:

One request. Please please provide meaning in English for non Hindi speakers benefit. Love your apps.


Share The Word!


Rating Distribution

RATING
4.85
34 users

5

4

3

2

1